Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
parinivibhyah seva-sita-saya-sivu-saha-sut-stu-svañjam
Previous
-
Next
Click here to show the links to concordance
parinivibhya
ḥ
seva-sita-saya-sivu-saha-su
ṭ
-stu-svañjām
|| PS_8,3.70 ||
_____START JKv_8,3.70:
pari ni vi ity etebhyāḥ upasargebhyaḥ uttareṣām seva sita saya sivu saha suṭ stu svañja ity eteṣām sakārasya mūrdhanya ādeśaḥ bhavati /
pariṣevate /
niṣevate /
viṣevate /
paryaṣevata /
nyaṣevata /
vyaṣevata /
pariṣiṣeviṣate /
niṣiṣeviṣate /
viṣiṣeviṣate /
sita - pariṣitaḥ /
niṣitaḥ /
viṣitaḥ /
saya - pariṣayaḥ /
niṣayaḥ /
viṣayaḥ /
siv - pariṣīvyati /
niṣīvyati /
viṣīvyati /
paryaṣīvyat /
nyaṣīvyat /
vyaṣīvyat /
paryasīvyat /
nyasīvyat /
vyasīvyat /
saha - pariṣahate /
niṣahate /
viṣahate /
paryaṣahata /
nyaṣahata /
vyaṣahata /
paryasahata /
nyasahata /
vyasahata /
suṭ - pariṣkaroti /
paryaṣkarot /
paryaskarot /
stu - pariṣṭauti /
niṣṭauti /
viṣṭauti /
paryaṣṭaut /
nyaṣṭaut /
vyaṣṭaut /
paryastaut /
nyastaut /
vyastaut /
svañja - daṃśasañjasvañjām iti nalopaḥ /
pariṣvajate /
niṣvajate /
viṣvajate /
paryaṣvajata, paryasvajata /
pūrveṇa+eva siddhe stusvañjigrahaṇam uttarārtham, aḍvyavāye vibhāṣā yathā syāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL