Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
anu-vi-pary-abhi-nibhyah syandater apranisu
Previous
-
Next
Click here to show the links to concordance
anu-vi-pary-abhi-nibhya
ḥ
syandater aprā
ṇ
i
ṣ
u
|| PS_8,3.72 ||
_____START JKv_8,3.72:
anu vi pari abhi ni ity etebhyaḥ uttarasya syandateḥ aprāṇiṣu sakārasya vā mūrdhanyādeśo bhavati /
anuṣyandate /
viṣyandate /
pariṣyandate /
abhiṣyandate tailam /
niṣyandate /
anusyandate /
visyandate /
parisyandate /
abhisyandate /
nisyandate /
aprāṇiṣu iti kim /
anusyandate matsya udake /
prāṇyaprāṇiviṣayasya api syandateḥ ayam vikalpo bhavati, anuṣyandete matsyodake, anusyandete /
aprāṇiṣu iti paryudāso 'yam, na prasajyapratiṣedhaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#956]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL