Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
vibhasa+itah
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
ā+i
ṭ
a
ḥ
|| PS_8,3.79 ||
_____START JKv_8,3.79:
iṇaḥ parasmāt iṭa uttareṣāṃ ṣīdhvaṃluṅliṭāṃ yo dhakāraḥ tasya mūrdhanyādeśo bhavati vibhāṣā /
laviṣīḍhvam, laviṣīdhvam /
paviṣīḍhavam, paviṣīdhvam /
luṅ - alaviḍhavam, alavidhvam /
liṭ - luluviḍhve, luluvidhve /
iṇaḥ ity eva, āsiṣīdhvam /
atha iha kathaṃ bhavitavyam, upadidīyidhve ? kecidāhuḥ, iṇantād aṅgād uttarasya iṭa ānantaryaṃ yuṭā vyavahitam iti na bhavitavyaṃ ḍhatvena iti /
apareṣāṃ darśanam, aṅgāt iti nivr̥ttam, iṇaḥ ity anuvartate, tataś ca yakārād eva inaḥ paro 'nantaraḥ iṭ iti pakṣe bhavitavyaṃ mūrdhanyena iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL