Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
upasarga-pradurbhyam astir y-ac-parah
Previous
-
Next
Click here to show the links to concordance
upasarga-prādurbhyām astir y-ac-para
ḥ
|| PS_8,3.87 ||
_____START JKv_8,3.87:
upasargasthān nimittāt prādusśabdāc ca+uttarasya yakāraparasya acparasya ca astisakārasya mūrdhanyo bhavati /
abhiṣanti /
niṣanti /
viṣanti /
prāduḥṣanti /
abhiṣyāt /
niṣyāt /
viṣyāt /
prāḍuḥṣyāt /
upasargāt iti kim ? dadhi syāt /
madhu syāt /
asti iti kim ? anusr̥tam /
visr̥tam /
atha asatyapi astigrahaṇe sakāram eva prati upasarga āśrīyate, prāduḥśabdasya ca kr̥bhvastiṣv eva prayogaḥ iti anyatrāprasaṅgaḥ ? tathāpi etat pratyudāhartavyam, anusūte anusūḥ, anusvo 'patyaṃ ānuseyaḥ /
śubhrāditvāḍ ḍhak (*4,1.123), ḍhe lopo 'kadrvāḥ (*6,4.147) iti uvarnalopaḥ /
yacparaḥ iti kim ? nistaḥ /
vistaḥ /
prādustaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL