Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

upasarga-prādurbhyām astir y-ac-para || PS_8,3.87 ||


_____START JKv_8,3.87:

upasargasthān nimittāt prādusśabdāc ca+uttarasya yakāraparasya acparasya ca astisakārasya mūrdhanyo bhavati /
abhiṣanti /
niṣanti /
viṣanti /
prāduḥṣanti /
abhiṣyāt /
niṣyāt /
viṣyāt /
prāḍuḥṣyāt /
upasargāt iti kim ? dadhi syāt /
madhu syāt /
asti iti kim ? anusr̥tam /
visr̥tam /
atha asatyapi astigrahaṇe sakāram eva prati upasarga āśrīyate, prāduḥśabdasya ca kr̥bhvastiṣv eva prayogaḥ iti anyatrāprasaṅgaḥ ? tathāpi etat pratyudāhartavyam, anusūte anusūḥ, anusvo 'patyaṃ ānuseyaḥ /
śubhrāditvāḍ ḍhak (*4,1.123), ḍhe lopo 'kadrvāḥ (*6,4.147) iti uvarnalopaḥ /
yacparaḥ iti kim ? nistaḥ /
vistaḥ /
prādustaḥ //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL