Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

su-vi-nir-durbhya supi-sūti-samā || PS_8,3.88 ||


_____START JKv_8,3.88:

su vi nir dur ity etebhyaḥ uttarasya supi sūti sama ity eteṣāṃ sakārasya mūrdhanyādeśo bhavati /
supi iti svapiḥ kr̥tasamprasāraṇo gr̥hyate /
suṣuptaḥ /
viṣuptaḥ /
niḥṣuptaḥ /
duḥṣuptaḥ /
sūti iti svarūpagrahaṇam /
suṣūtiḥ /
viṣūtiḥ /
niḥṣūtiḥ /
duḥṣūtiḥ /
sama - suṣamam /
viṣamam /
niḥṣamam /
duḥṣamam /
supeḥ ṣatvaṃ svapermā bhūd visuṣvāpeti kena na /
halādiśeṣānna supiriṣṭaṃ pūrvaṃ prasāraṇam //
sthādīnāṃ niyamo nātra prāk sitāduttaraḥ supiḥ /
anarthake viṣuṣupuḥ supibhūto dvir ucyate //
pūrvatrāsiddhīyamadvirvacane iti kr̥te ṣtve tato dvirvacanam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#959]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL