Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
su-vi-nir-durbhyah supi-suti-samah
Previous
-
Next
Click here to show the links to concordance
su-vi-nir-durbhya
ḥ
supi-sūti-samā
ḥ
|| PS_8,3.88 ||
_____START JKv_8,3.88:
su vi nir dur ity etebhyaḥ uttarasya supi sūti sama ity eteṣāṃ sakārasya mūrdhanyādeśo bhavati /
supi iti svapiḥ kr̥tasamprasāraṇo gr̥hyate /
suṣuptaḥ /
viṣuptaḥ /
niḥṣuptaḥ /
duḥṣuptaḥ /
sūti iti svarūpagrahaṇam /
suṣūtiḥ /
viṣūtiḥ /
niḥṣūtiḥ /
duḥṣūtiḥ /
sama - suṣamam /
viṣamam /
niḥṣamam /
duḥṣamam /
supeḥ ṣatvaṃ svapermā bhūd visuṣvāpeti kena na /
halādiśeṣānna supiriṣṭaṃ pūrvaṃ prasāraṇam //
sthādīnāṃ niyamo nātra prāk sitāduttaraḥ supiḥ /
anarthake viṣuṣupuḥ supibhūto dvir ucyate //
pūrvatrāsiddhīyamadvirvacane iti kr̥te ṣtve tato dvirvacanam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#959]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL