Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
susamadisu ca
Previous
-
Next
Click here to show the links to concordance
su
ṣ
āmādi
ṣ
u ca
|| PS_8,3.98 ||
_____START JKv_8,3.98:
suṣāmādiṣu śabdeṣu sakārasya mūrdhanyādeśo bhavati /
śobhanaṃ sāma yasya asau suṣāmā brāhmaṇaḥ /
duṣṣāmā /
niṣṣāmā /
niṣṣedhaḥ /
duṣṣedhaḥ /
suśabdasya karmapravacanīyasañjñākatvān nirdurśabdayoś ca kriyāntaraviṣayatvād anupasargatve sati pāṭho 'yam /
sedhater gatau (*8,3.113) iti vā pratiṣedhabādhanārthaḥ /
suṣandhiḥ /
duṣṣandhiḥ /
niṣṣandhiḥ /
suṣṭhu /
duṣṭhu /
tiṣṭhater uṇādiṣvetau vyutpādyete /
gauriṣakthaḥ sañjñāyām /
ṅyāpoḥ sañjñāchandasor bahulam (*6,3.63) iti pūrvapadasya hrasvatvam /
pratiṣṇikā /
pratiṣṇāśabdādayaṃ kan pratyayaḥ /
jalāṣāham /
nauṣecanam /
dundubhiṣevaṇam /
eti sañjñāyāmagāt /
ekāraparasya sakārasya mūrdhanyādeśaḥ bhavati iṇkor uttarasya agakārāt parasya sañjñāyāṃ viṣaye /
hariṣeṇaḥ /
vāriṣeṇaḥ /
jānuṣeṇī /
eti iti kim ? harisaktham /
sañjñāyām iti kim ? pr̥thvī senā yasya sa pr̥thuseno rājā /
agāt iti kim ? viṣvakṣenaḥ /
iṇdoḥ ity eva, sarvasenaḥ /
nakṣatrād vā /
[#961]
nakṣatravācinaḥ śabdād uttarasya sakārasya vā eti sañjñāyām agakārāt mūrdhanyo bhavati /
rohiṇīṣeṇaḥ, rohiṇīsenaḥ /
bharaṇīṣeṇaḥ, bharaṇīsenaḥ /
agakārāt ity eva, śatabhiṣakṣenaḥ /
avihitalakṣaṇo mūrdhanyaḥ suṣāmādiṣu draṣṭavyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL