Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
yusmat-tat-tataksuhsv antahpadam
Previous
-
Next
Click here to show the links to concordance
yu
ṣ
mat-tat-tatak
ṣ
u
ḥṣ
v anta
ḥ
pādam
|| PS_8,3.101 ||
_____START JKv_8,3.101:
yuṣmat tat tatakṣus ity eteṣu takārādiṣu parataḥ sakārasya mūrdhanyādeśo bhavati, sa cet sakāro 'ntaḥpādaṃ bhavati /
yuṣmadādeśāḥ tvam, tvām, te, tava /
agniṣṭvaṃ nāmāsīt /
tvā - agniṣṭvā vardhayāmasi /
te - agniṣṭe viśvamānaya /
tava - apsvagne sadhiṣṭava /
tat - agniṣṭad viśvamāpr̥ṇāti /
tatakṣus - dyāvāpr̥thivī niṣṭatakṣuḥ /
antaḥpādam iti kim ? yanma ātmano mindābhūdagnistatpunarāhārjatavedā vica //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL