Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
saheh prrtana-rtabhyam ca
Previous
-
Next
Click here to show the links to concordance
sahe
ḥ
pr
̥
tana-rtābhyā
ṃ
ca
|| PS_8,3.107 ||
_____START JKv_8,3.107:
pr̥tanā r̥ta ity etābhyām uttarasya sahisakārasya mūrdhanyādeśo bhavati /
pr̥tanāṣāham /
r̥tāṣāham /
kecit saheḥ iti yogavibhāgaṃ kurvanti /
r̥tīṣaham ity atra api yathā syāt /
r̥tiśabdasya pūrvapadasy saṃhitāyām etad dīrghatvam /
avagrahe tu r̥tisaham ity eva bhavati /
cakāro 'nuktasamuccayārthaḥ, tena r̥tīṣaham iti siddham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#963]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL