Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
na rapara-srrpi-srrji-sprrsi-sprrhi-savana-adinam
Previous
-
Next
Click here to show the links to concordance
na rapara-sr
̥
pi-sr
̥
ji-spr
̥
śi-spr
̥
hi-savana-ādīnām
|| PS_8,3.108 ||
_____START JKv_8,3.108:
rephaparasya sakārasya sr̥pi sr̥ji spr̥śi spr̥hi savanādīnāṃ ca mūrdhanyo na bhavati /
rapara - visraṃsikāyāḥ kāṇḍābhyāṃ juhoti /
visrabdhaḥ kathayati /
spr̥pi - purā krūrasya visr̥paḥ sr̥ji - vāco visarjanāt /
spr̥śi - divispr̥śam /
spr̥hi- nispr̥haṃ kathayati /
savanādīnām - savane savane /
sūte sūte /
sāme sāme /
savanamukhe savanamukhe /
kiṃ syati kiṃsaṃkiṃsam /
anusavanamanusavanam /
gosaniṃ gosanim /
aśvasanimaśvasanim /
pūrvapadāt iti prāpte pratiṣedhaḥ /
aśvasanigrahaṇam aniṇo 'pi ṣatvam asti iti jñāpanārtham /
tena jalāṣāham, aśvaṣāham ity etat siddhaṃ bhavati /
kvacid evaṃ gaṇapāṭhaḥ - savane savane /
anusavane 'nusavane /
sañjñāyāṃ br̥haspatisavaḥ /
śakunisavanam /
some some /
sūte sūte /
saṃvatsare saṃvatsare /
kiṃsaṃkiṃsam /
bisaṃbisam /
musalaṃmusalam /
gosanimaśvasanim /
savanādiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL