Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

stambhusivusahā cai || PS_8,3.114 ||


_____START JKv_8,3.114:

stambhu sivu saha ity eteṣāṃ caṅi parataḥ sakārasya mūrdhanyādeśo na bhavati /
stanbheḥ (*8,3.77) iti, parinivibhyaḥ iti ca prāptaḥ mūrdhanyaḥ pratiṣidhyate /
stambhu - paryatastambhat /
abhyatastambhat /
sivu - paryasīṣivat /
nyasīṣivat /
saha paryasīṣahat /
vyasīṣahat /
stambhusivusahāṃ caṅyupasargād iti vaktavyam /
upasargādyā prāptiḥ tasyāḥ eva pratiṣedho yathā syāt, abhyāsādyā prāptiḥ tasyā mā bhūt iti /
tathā ca+eva+udāhr̥tam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL