Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
stambhusivusaham cani
Previous
-
Next
Click here to show the links to concordance
stambhusivusahā
ṃ
ca
ṅ
i
|| PS_8,3.114 ||
_____START JKv_8,3.114:
stambhu sivu saha ity eteṣāṃ caṅi parataḥ sakārasya mūrdhanyādeśo na bhavati /
stanbheḥ (*8,3.77) iti, parinivibhyaḥ iti ca prāptaḥ mūrdhanyaḥ pratiṣidhyate /
stambhu - paryatastambhat /
abhyatastambhat /
sivu - paryasīṣivat /
nyasīṣivat /
saha paryasīṣahat /
vyasīṣahat /
stambhusivusahāṃ caṅyupasargād iti vaktavyam /
upasargādyā prāptiḥ tasyāḥ eva pratiṣedho yathā syāt, abhyāsādyā prāptiḥ tasyā mā bhūt iti /
tathā ca+eva+udāhr̥tam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL