Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
sanoteh sya-sanoh
Previous
-
Next
Click here to show the links to concordance
sanote
ḥ
sya-sano
ḥ
|| PS_8,3.115 ||
_____START JKv_8,3.115:
sunoteḥ sakārasya mūrdhanyadeśo na bhavati sye sani ca parataḥ /
abhisoṣyati /
parisoṣyati /
abhyasoṣyat /
paryasoṣyat /
sani kim udāharanam ? abhisusūṣati /
na+etad asti prayojanam, tatra stautiṇyor eva ṣaṇyabhyāsāt (*8,3.71) iti niyamāt na bhaviṣyati /
idaṃ tarhi, abhisusūṣate ? etad api na asti, sthādiṣv abhyāsena ca abhyāsasya (*8,3.64) iti niyamāt /
idaṃ tarhi, abhisusūṣateḥ apratyayaḥ abhisusūḥ ity udāharanam iti ? atra hi sanṣabhūto na bhavati ity abhyāsāt prāptir asti /
syasanoḥ iti kim ? suṣāva //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL