Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

nivyabhibhyo 'vyavāye vā chandasi || PS_8,3.117 ||


_____START JKv_8,3.117:

ni vi abhi ity etebhyaḥ upasargebhyaḥ uttarasya sakārasya aḍvyavāye chandasi viṣaye mūrdahnyādeśo na bhavati vā /
nyaṣīdat pitā naḥ, nyasīdat /
vyaṣīdat pitā naḥ, vyasīdat /
abhyaṣīdat, abhyasīdat /
sadiṣvañjor iti tad iha na anuvartate /
sāmānyena+eva tadvacanam /
vyaṣṭaut, vyastaut, abhyaṣṭaut, abhyastaut ity etad api siddhaṃ bhavati //
iti vāmanakāśikāyāṃ vr̥ttau aṣṭamādhyāyasya tr̥tīyaḥ pādaḥ /

______________________________________________________

aṣṭamādhyāyasya caturthaḥ pādaḥ /


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#966]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL