Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
nivyabhibhyo 'dvyavaye va chandasi
Previous
-
Next
Click here to show the links to concordance
nivyabhibhyo '
ḍ
vyavāye vā chandasi
|| PS_8,3.117 ||
_____START JKv_8,3.117:
ni vi abhi ity etebhyaḥ upasargebhyaḥ uttarasya sakārasya aḍvyavāye chandasi viṣaye mūrdahnyādeśo na bhavati vā /
nyaṣīdat pitā naḥ, nyasīdat /
vyaṣīdat pitā naḥ, vyasīdat /
abhyaṣīdat, abhyasīdat /
sadiṣvañjor iti tad iha na anuvartate /
sāmānyena+eva tadvacanam /
vyaṣṭaut, vyastaut, abhyaṣṭaut, abhyastaut ity etad api siddhaṃ bhavati //
iti vāmanakāśikāyāṃ vr̥ttau aṣṭamādhyāyasya tr̥tīyaḥ pādaḥ /
______________________________________________________
aṣṭamādhyāyasya caturthaḥ pādaḥ /
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#966]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL