Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
ra-sabhyam no nah samanapade
Previous
-
Next
Click here to show the links to concordance
ra-
ṣ
ābhyā
ṃ
no
ṇ
a
ḥ
samānapade
|| PS_8,4.1 ||
_____START JKv_8,4.1:
rephaṣakārābhyām uttarasy nakārasya ṇakārādeśo bhavati, samānapadasthau cen nimittanimittinau bhavataḥ /
āstīrṇam /
viśīrṇam /
avagūrṇam /
ṣakārāt - kuṣṇāti /
puṣṇāti /
muṣṇāti /
ṣagrahaṇam uttarārtham, ṣṭutvena+eva hi siddham etat /
samānapade iti kim ? agnirnayati /
vāyurnayati /
r̥varṇāc ca+iti vaktavyam /
tisr̥ṇām /
catasr̥ṇām /
mātr̥̄ṇām /
pitr̥̄ṇām /
raśrutisāmānyanirdeśāt vā siddham /
avarnabhaktyā ca vyavadhāne 'pi ṇatvaṃ bhavati iti kṣubhnādiṣu nr̥namanatr̥pnotigrahaṇaṃ jñāpakam /
athavā r̥varṇād api ṇatvaṃ bhavati iti etad eva anena jñāpyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL