Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
at-ku-pv-an-num-vyavaye 'pi
Previous
-
Next
Click here to show the links to concordance
a
ṭ
-ku-pv-ā
ṅ
-num-vyavāye 'pi
|| PS_8,4.2 ||
_____START JKv_8,4.2:
aṭ ku pu āṅ num ity etair vyavāye 'pi rephaṣākārabhyām uttarasya nakārasya ṇakārādeśo bhavati /
aḍvyavāye tāvat - karaṇam /
haraṇam kiriṇā /
giriṇā /
kuruṇā /
guruṇā /
kavargavyavāye - arkeṇa /
mūrkheṇa /
gargeṇa /
argheṇa /
pavargavyavāye - darpeṇa /
repheṇa /
garbheṇa /
carmaṇā /
varmaṇā /
āṅvyavāye - paryāṇaddham /
nirāṇaddham /
aḍvyavāye iti siddhe āṅgrahaṇaṃ padavyavāye ity asya pratiṣedhasya bādhanārtham /
nuṃvyavāye - br̥ṃhaṇam /
br̥ṃhaṇīyam /
nuṃgrahaṇam anusvāropalakṣaṇārthaṃ draṣṭavyam /
tena tr̥ṃhaṇam, tr̥ṃhaṇīyam ity atra anusvāravyavāye numabhāve 'pi ṇatvaṃ bhavati /
saty api ca numi yatra anusvāro na śrūyate tatra na bhavati, prenvanam, prenvanīyam iti /
vyavāyopalakṣaṇārthatvād aḍādīnām iha vyastaiḥ samastair vyavāye 'pi ṇatvaṃ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL