Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
vrrddhir ad-aic
Previous
-
Next
Click here to show the links to concordance
vr
̥
ddhir ād-aic
|| PS_1,1.1 ||
_____START JKv_1,1.1:
vr̥ddhi-śabdaḥ sañjñātvena vidhīyate, pratyekam ād-aicāṃ varṇānāṃ sāmānyena tad-bhāvitānām, atad-bhāvitānāṃ ca /
taparakaraṇam aij-artham tād-api paraḥ taparaḥ iti, khaṭvaiḍakādiṣu trimātra-caturmātra-prasaṅga. nivr̥ttaye /
āśvalāyanaḥ /
aitikāyanaḥ /
aupagavaḥ /
aupamanyavaḥ /
śālīyaḥ /
mālīyaḥ /
vr̥ddhi-pradeśāḥ -- sici vr̥ddhiḥ parasmaipadeṣu (*7,2.1) ity evam ādayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL