samāse 'pi hi samānapade nimittanimittinor bhāvād asti
pūrveṇa prāptiḥ iti sa ca niyamaḥ
pūrvapadasambadhād uttarapadasthasya+eva ṇatvaṃ nivartayati, carmanāsikaḥ iti,
na taddhitapūrvapadasthasya,
khārapāyaṇaḥ, mātr̥bhonīṇaḥ, karṇapriyaḥ iti /
agaḥ iti yogavibhāgena ṇatvapratiṣedhaḥ, na
niyamapratiṣedhaḥ iti
/
apare tu pūrvasūtre samānam eva yan nityaṃ padaṃ tat
samānapadam ity āśrayanti,
samānagrahaṇāt
/
teṣām aprāptam eva ṇatvam anena nidhīyate /
samāse hi pūrvapadottaravibhāgād asamānapadatvam apy
asti iti //