Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
vibhasausadhivanaspatibhyah
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
au
ṣ
adhivanaspatibhya
ḥ
|| PS_8,4.6 ||
_____START JKv_8,4.6:
vanam ity eva /
oṣadhivāci yat pūrvapadaṃ vanaspativāci ca tatsthān nimittād uttarasya vananakārasya ṇakāra ādeśo bhavati vibhāṣā /
oṣadhivācibhyas tāvat - dūrvāvaṇam, dūrvāvanam /
mūrvāvaṇam, mūrvāvanam /
vanspatibhyaḥ - śirīṣavaṇam, śirīṣavanam /
badarīvaṇam, badarīvanam /
dvyakṣaratryakṣarebhya iti vaktavyam /
iha mā bhūt, devadāruvanam /
bhadradāruvanam /
irikādibhyaḥ pratiṣedho vaktavyaḥ /
irikāvanam /
mirikāvanam /
phalī vanspatirjñeyo vr̥kṣāḥ puṣpaphalopagāḥ /
oṣadhyaḥ phalapākāntā latāgulmāś ca vīrudhaḥ //
satyapi bhede vr̥kṣavanaspatyor iha bhedena grahaṇaṃ draṣtavyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#968]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL