Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

prātipadikānta-num-vibhaktiu ca || PS_8,4.11 ||


_____START JKv_8,4.11:

vā iti vartate /
prātipadikānte numi vibhaktau ca yo nakāraḥ tasya pūrvapadasthānnimittād uttarasy vā ṇakāra ādeśo bhavati /
prātipadikānte tāvat - māṣavāpiṇau, māṣavāpinau /
numi - māṣavāpāṇi, māṣavāpāni /
vrīhivāpāṇi, vrīhivāpāni /
vibhaktau - māṣavāpeṇa, māṣavāpena /
vrīhivāpeṇa, vrīhivāpena /
pūrvapadādhikārād uttarapadasya prātipadikastho yo 'ntyo nakāraḥ tasya+idaṃ ṇatvam iṣyati /
iha hina bhavati, gargāṇāṃ bhaginī gargabhaginī /

[#969]

yadā tv evaṃ bhavati, gargāṇāṃ bhago gargabhagaḥ, gargabhago 'syā asti iti gargabhagiṇī iti, tadā mātr̥bhogīṇavannityam eva ṇatvena bhavitavyam /
māṣavāpiṇī, māṣavāpinī ity atra tu gatikārakopapadānāṃ kr̥dbhiḥ saha samāsavacanaṃ prākṣubutpatteḥ iti kr̥dantena+eva samāse sati prātipadikasya uttarapadasya+eva sato nakāro bhavati /
tathā ca atra nuṃgrahaṇam kr̥tam /
sa hi samudāyabhaktatvād uttarapadasya anto na bhavati /
yuvādīnāṃ pratiṣedho vaktavyaḥ /
āryayūnā /
kṣatriyayūnā /
prapakvāni /
dīrghāhnī śarad //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL