Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
pratipadikanta-num-vibhaktisu ca
Previous
-
Next
Click here to show the links to concordance
prātipadikānta-num-vibhakti
ṣ
u ca
|| PS_8,4.11 ||
_____START JKv_8,4.11:
vā iti vartate /
prātipadikānte numi vibhaktau ca yo nakāraḥ tasya pūrvapadasthānnimittād uttarasy vā ṇakāra ādeśo bhavati /
prātipadikānte tāvat - māṣavāpiṇau, māṣavāpinau /
numi - māṣavāpāṇi, māṣavāpāni /
vrīhivāpāṇi, vrīhivāpāni /
vibhaktau - māṣavāpeṇa, māṣavāpena /
vrīhivāpeṇa, vrīhivāpena /
pūrvapadādhikārād uttarapadasya prātipadikastho yo 'ntyo nakāraḥ tasya+idaṃ ṇatvam iṣyati /
iha hina bhavati, gargāṇāṃ bhaginī gargabhaginī /
[#969]
yadā tv evaṃ bhavati, gargāṇāṃ bhago gargabhagaḥ, gargabhago 'syā asti iti gargabhagiṇī iti, tadā mātr̥bhogīṇavannityam eva ṇatvena bhavitavyam /
māṣavāpiṇī, māṣavāpinī ity atra tu gatikārakopapadānāṃ kr̥dbhiḥ saha samāsavacanaṃ prākṣubutpatteḥ iti kr̥dantena+eva samāse sati prātipadikasya uttarapadasya+eva sato nakāro bhavati /
tathā ca atra nuṃgrahaṇam kr̥tam /
sa hi samudāyabhaktatvād uttarapadasya anto na bhavati /
yuvādīnāṃ pratiṣedho vaktavyaḥ /
āryayūnā /
kṣatriyayūnā /
prapakvāni /
dīrghāhnī śarad //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL