Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
sese vibhasa 'ka-khadav-asanta upadese
Previous
-
Next
Click here to show the links to concordance
śe
ṣ
e vibhā
ṣ
ā 'ka-khādāv-a
ṣ
ānta upadeśe
|| PS_8,4.18 ||
_____START JKv_8,4.18:
neḥ iti vartate, upasargāt iti ca /
akakārādirakhakārādiraṣakārāntaḥ ca upadeśe yo dhātuḥ sa śeṣaḥ, tasmin parataḥ upasargasthānnimittāt uttarasya neḥ nakārasya vibhāṣa ṇakāra ādeśo bhavati /
praṇipacati, pranipacati /
praṇibhinatti, pranibhinatti /
akakhādau iti kim ? pranikaroti /
pranikhādati /
aṣānta iti kim ? pranipinaṣṭi /
upadeśagrahaṇaṃ kim ? iha ca pratiṣedho yathā syāt, pranicakāra, pranicakhāda, pranipekṣyati iti /
iha ca mā bhūt, praṇiveṣṭā /
praṇivekṣyati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL