Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
antah
Previous
-
Next
Click here to show the links to concordance
anta
ḥ
|| PS_8,4.20 ||
_____START JKv_8,4.20:
aniteḥ iti vartate /
upasargasthānnimittāt uttarasya anitinakārasya padānte vartamānasya ṇakārādeśo bhavati /
he prāṇ /
he parāṇ /
padāntasya iti pratiṣedhasya apavādo 'yam /
antaś ca padāpekṣo gr̥hayate /
kecit tu pūrvasūtre eva etad antagrahaṇaṃ sāmīpyārtham abhisambadhnanti /
nimittasamīpasthaikavarṇavyavahitasya anitinakārasya padānte vartamānasya ṇakārādeśo yathā syāt /
iha mā bhūt, paryaniti iti /
tair dvitīyam api padāntasya ṇatvārtham antagrahaṇam āśrayitavyam eva /
yeṣāṃ tu paryaṇiti iti bhavitavyam iti darśanam, teṣāṃ pūrvasūtre na artho 'ntagrahaṇena //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL