Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ubhau sābhyāsasya || PS_8,4.21 ||

_____START JKv_8,4.21:

sābhyāsasya aniteḥ upasargasthān nimittād uttarasya ubhayoḥ nakārayoḥ ṇakāra ādeśo bhavati /
praṇiṇiṣati /
prāṇiṇat /
parāṇiṇiṣati /
parāṇiṇat /
pūrvatrāsiddhīyam advirvacane ity etasmin sati pūrveṇa+eva kr̥taṇatvasya dvirvacane kr̥te siddham etad antareṇa api vacanam ? etat tu nāśrayitavyam iti sūtram idam ārabhyate /
tena ñaujaḍhat iti siddhaṃ bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL