Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
ubhau sabhyasasya
Previous
-
Next
Click here to show the links to concordance
ubhau sābhyāsasya
|| PS_8,4.21 ||
_____START JKv_8,4.21:
sābhyāsasya aniteḥ upasargasthān nimittād uttarasya ubhayoḥ nakārayoḥ ṇakāra ādeśo bhavati /
praṇiṇiṣati /
prāṇiṇat /
parāṇiṇiṣati /
parāṇiṇat /
pūrvatrāsiddhīyam advirvacane ity etasmin sati pūrveṇa+eva kr̥taṇatvasya dvirvacane kr̥te siddham etad antareṇa api vacanam ? etat tu nāśrayitavyam iti sūtram idam ārabhyate /
tena ñaujaḍhat iti siddhaṃ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL