Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
chandasy rrdavagrahat
Previous
-
Next
Click here to show the links to concordance
chandasy r
̥
davagrahāt
|| PS_8,4.26 ||
_____START JKv_8,4.26:
purvapadāt iti vartate /
r̥kārāntād avagrahāt pūrvapadād uttarasya ṇakārādeśo bhavati chandasi viṣaye /
nr̥maṇāḥ /
pitr̥yāṇam /
atra hi nr̥maṇāḥ, pitr̥yāṇam iti r̥kāro 'vagr̥hyate /
avagrahagrahaṇaṃ kimartham ucyate, yāvatā saṃhitādhikāra ā adhyāyaparisamāpteḥ ity uktam ? viṣayopalakṣaṇārtham avagrahagrahaṇam /
avagr̥hyamāṇād yathā syāt, anavagr̥hyamāṇāt mā bhūt /
apadānte ca avagraho na asti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL