Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
krrty acah
Previous
-
Next
Click here to show the links to concordance
kr
̥
ty aca
ḥ
|| PS_8,4.29 ||
_____START JKv_8,4.29:
kr̥tsthaḥ yo nakāraḥ acaḥ uttaraḥ tasya upasargasthān nimittād uttarasya ṇakārādeśo bhavati /
ana, māna, anīya, ani, niṣṭhādeśa ete ṇatvaṃ prayojayanti /
ana - prayāṇam /
pariyāṇam /
pramaṇam /
parimāṇam /
māna - prayāyamāṇam /
pariyāyamāṇam /
anīya - prayāṇīyam /
pariyāṇīyam /
ani - aprayāṇiḥ /
apariyāṇi /
ini - prayāyiṇau /
pariyāyiṇau /
niṣṭhādeśa - prahīṇaḥ /
parihīṇaḥ /
prahīṇavān /
parihīṇavān /
acaḥ iti kim ? pramagnaḥ /
paribhugnaḥ /
bhujo kauṭilye, asya niṣṭhāpratyayaḥ, oditaś ca (*8,2.45) iti niṣṭhānatvam, coḥ kuḥ (*8,2.30) iti kutve siddhaṃ paribhugnaḥ iti /
kr̥tsthasya ṇatve nirviṇṇasya+upasaṅkhyānaṃ kartavyam /
nirviṇṇno 'smi khalasaṅgena /
nirviṇṇo 'hamatra vāsena //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#973]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL