Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
ner vibhasa
Previous
-
Next
Click here to show the links to concordance
ṇ
er vibhā
ṣ
ā
|| PS_8,4.30 ||
_____START JKv_8,4.30:
ṇyantād yo vihitaḥ kr̥tpratyayaḥ tatsthasya nakārasya upasargasthān nimittāt uttarasya vibhāṣā ṇakārādeśo bhavati /
prayāpaṇam, prayāpanam /
pariyāpaṇam, pariyāpanam /
prayāpyamāṇam, prayāpyamānam /
prayāpaṇīyam, prayāpanīyam /
aprayāpaṇiḥ, aprayāpaniḥ /
prayapaṇau, prayāpinau, vihitaviśeṣaṇaṃ kim ? prayapyamāṇam ity atra yakā vyavadhāne 'pi yathā syāt iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL