Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
halascejupadhat
Previous
-
Next
Click here to show the links to concordance
halaścejupadhāt
|| PS_8,4.31 ||
_____START JKv_8,4.31:
kr̥tyacaḥ iti vartate /
halādiḥ yo dhāturijupadhaḥ tasmāt paro yaḥ kr̥tpratyayaḥ tatsthastha nakārasya aca uttarasya upasargasthān nimittād uttarasya vibhāṣā ṇakārādeśo bhavati /
prakopaṇam, prakopanam /
parikopaṇam, parikopanam /
halaḥ iti kim ? prehaṇam /
prohaṇam /
ijupadhāt iti kim ? pravapaṇam /
parivapaṇam /
kr̥tyacaḥ iti nitye prāpte vikalpaḥ /
acaḥ ity eva, paribhugnaḥ /
ijupadhasya sarvasya halantatvād iha halgrahaṇamādiviśeṣaṇam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL