Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
ksubhnadisu ca
Previous
-
Next
Click here to show the links to concordance
k
ṣ
ubhnādi
ṣ
u ca
|| PS_8,4.39 ||
_____START JKv_8,4.39:
na iti vartate /
kṣubhnā ity evam ādiṣu śabdeṣu nakārasya ṇakāradeśo na bhavati /
kṣubhnāti /
ajādeśasya sthānivadbhāvād iha api pratiṣedho bhavati /
kṣubhnītaḥ /
kṣubhnanti /
nr̥namanaḥ - pūrvapadāta sañjñāyām iti prāptiḥ /
chandasy r̥davagrahāt (*8,4.26) iti ca prāpnoti /
nandin, nandana, nagara, etāny uttarapadāni sañjñāyāṃ prayojayanti - harinandī /
[#975]
harinandanaḥ /
girinagaram /
nr̥tiṃ yaṅi prayojayanti - narīnr̥yate /
tr̥pnu - tr̥pnoti /
nartana, gahana, nandana, niveśa, nivāsa, agni, anūpa, etāni uttarapadāni prayojayanti /
parinartanam, parigahanam iti sañjñāyām pūrvapadāt sañjñāyām iti prāpnoti /
parinandanam ity atra upasargād asamāse 'pi iti prāpnoti /
śaraniveśaḥ, śaranivāsaḥ, śarāgniḥ, darbhānūpaḥ ity etāḥ sañjñāḥ /
ācāryādaṇatvaṃ ca /
ācāryabhojīnaḥ /
ācāryānī /
irikādibhyo vanottarapadebhyaḥ sañjñayām /
irikā, timira, samīra, kubera, hari, karmāra ity uttarapadavanaśabdasthasya sañjñāyām /
kṣubhnādir ākr̥tigaṇaḥ /
avihitalakṣaṇo ṇatvapratiṣedhaḥ kṣubhnādiṣu draṣṭavyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL