Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

s-to ś-cunā ś-cu || PS_8,4.40 ||


_____START JKv_8,4.40:

sakāratavargayoḥ śakāracavargābhyāṃ sannipāte śakāracavargāv ādeśau bhavataḥ /
stoḥ ścunā iti yathāsaṅkhyam atra neṣyate /
sakārasya śakāreṇa, cavargeṇa, dvābhyām api sannipāte śakāro bhavati /
tavargasya api ca śakāreṇa, cavargena ca sannipāte cavargo bhavati /
ādeśe tu yathāsaṅkhyam isyate, sakārasya śakāraḥ, tavargasya ca cavargaḥ iti /
sakārasya śakāreṇa sannipāte - vr̥kṣaśśete /
plakṣaśśete /
tasya+eva cavargeṇa - vr̥kṣaścinoti /
plakṣaścinoti /
vr̥kṣaśchādayati /
plakṣaśchādayati /
tavargasya śakāreṇa - agnicicchete /
somasucchete /
tasya+eva cavargeṇa - agniciccinoti /
somasuccinoti /
agnicicchādayati /
somasucchādayati /
agnicijjayati /
somasujjayati /
agnicijjhakāraḥ /
asomasujjhakāraḥ /
agniciññakāraḥ /
somasuññakāraḥ /
masjeḥ majjati /
bhrasjeḥ - bhr̥jjati /
vraśceḥ - vr̥ścati /
yajeḥ yajñaḥ /
yāceḥ - yācñā /
śāt (*8,4.44) iti pratiṣedho jñāpakaḥ saṅkhyātānudeśābhāvasya /
stoḥ ścau iti saptamīnirdeśo na kr̥taḥ, pūrveṇa pareṇa ca ścunā sannipāte ścutvaṃ yathā syāt iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL