Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
s-toh s-cuna s-cuh
Previous
-
Next
Click here to show the links to concordance
s-to
ḥ
ś-cunā ś-cu
ḥ
|| PS_8,4.40 ||
_____START JKv_8,4.40:
sakāratavargayoḥ śakāracavargābhyāṃ sannipāte śakāracavargāv ādeśau bhavataḥ /
stoḥ ścunā iti yathāsaṅkhyam atra neṣyate /
sakārasya śakāreṇa, cavargeṇa, dvābhyām api sannipāte śakāro bhavati /
tavargasya api ca śakāreṇa, cavargena ca sannipāte cavargo bhavati /
ādeśe tu yathāsaṅkhyam isyate, sakārasya śakāraḥ, tavargasya ca cavargaḥ iti /
sakārasya śakāreṇa sannipāte - vr̥kṣaśśete /
plakṣaśśete /
tasya+eva cavargeṇa - vr̥kṣaścinoti /
plakṣaścinoti /
vr̥kṣaśchādayati /
plakṣaśchādayati /
tavargasya śakāreṇa - agnicicchete /
somasucchete /
tasya+eva cavargeṇa - agniciccinoti /
somasuccinoti /
agnicicchādayati /
somasucchādayati /
agnicijjayati /
somasujjayati /
agnicijjhakāraḥ /
asomasujjhakāraḥ /
agniciññakāraḥ /
somasuññakāraḥ /
masjeḥ majjati /
bhrasjeḥ - bhr̥jjati /
vraśceḥ - vr̥ścati /
yajeḥ yajñaḥ /
yāceḥ - yācñā /
śāt (*8,4.44) iti pratiṣedho jñāpakaḥ saṅkhyātānudeśābhāvasya /
stoḥ ścau iti saptamīnirdeśo na kr̥taḥ, pūrveṇa pareṇa ca ścunā sannipāte ścutvaṃ yathā syāt iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL