Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
anaci ca
Previous
-
Next
Click here to show the links to concordance
anaci ca
|| PS_8,4.47 ||
_____START JKv_8,4.47:
acaḥ iti vartate, yaraḥ iti ca /
anacparasya aca uttarasya yaro dve vā bhavataḥ /
daddhyatra /
maddhvatra /
acaḥ ity eva, smitam /
dhmātam /
yaṇo mayo dve bhavata iti vaktavyam /
kecid atra yaṇaḥ iti pañcamī, mayaḥ iti ṣaṣṭhī iti vyācakṣate /
teṣām ulkkā, valmmīkaḥ ity udāharaṇam /
apare tu mayaḥ iti pañcamī, yaṇaḥ iti ṣaṣṭhī iti /
teṣām dadhyyatra, madhvvatra ity udāharaṇam /
śaraḥ khayo dve bhavata iti vaktavyam /
atra api yadi śaraḥ iti pañcamī, khayaḥ iti ṣaṣṭhī, tadā stthālī, stthātā iti udāharaṇam /
athavā khaya uttarasya śaro dve bhavataḥ /
vatssaḥ /
ikṣṣuḥ /
kṣṣīram /
apssarāḥ /
avasāne ca yaro dve bhavata iti vaktavyam /
vākka, vāk /
tvakk, tvak /
ṣaṭṭ, ṣaṭ /
tatt, tat //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL