Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
jharo jhari savarne
Previous
-
Next
Click here to show the links to concordance
jharo jhari savar
ṇ
e
|| PS_8,4.65 ||
_____START JKv_8,4.65:
halaḥ iti vartate, anyatarasyām iti ca /
hala uttarasya jharo jhari savarṇe parato lopo bhavati anyatarasyām /
pratttam, avatttam ity atra trayastakārāḥ, kramajaścaturthaḥ /
tatra madhyamasya madhyamayor vā lopo bhavati /
maruttttaḥ ity atra catvārastakārāḥ kramajaḥ pañcamaḥ /
tatra madhyamasya madhyamayoḥ madhyamānāṃ vā lopo bhavati /
marucchabdasya hi upasaṅkhyānasāmarthyāt aca upasargāttaḥ (*7,4.47) iti tatvaṃ bhavati /
jharaḥ iti kim ? śārṅgam /
jhari iti kim ? priyapañcñā /
allopasya ca pūrvatra asiddhe na sthānivat iti sthānivadbhāvapratiṣedhāt cakārasya ñakāre lopaḥ syāt /
savarṇe iti kim ? tarptā taptum /
tarptavyam /
savarṇagrahaṇasāmarthyāt iha saṅkhyātānudeśo na bhavati, savarṇamātre lopo vijñāyate /
tena śiṇḍhi, piṇḍhi iti ḍhakāre ḍakārasya lopo bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL