Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

a a iti || PS_8,4.68 ||


_____START JKv_8,4.68:

eko 'tra vivr̥taḥ, aparaḥ saṃvr̥taḥ /
tatra vivr̥tasya saṃvr̥taḥ kriyate /
akāro vivr̥taḥ saṃvr̥to bhavati /
vr̥kṣaḥ /
plakṣaḥ /
iha śāstre kāryārthamakāro vivr̥taḥ pratijñātaḥ, tasya tathābhūtasya eva prayogo mā bhūt iti saṃvr̥tapratyāpattir iyaṃ kriyate /
dīrghaplutayoś ca anena vivr̥tena akāreṇa grahaṇaṃ neṣyate /
tena tayoḥ saṃvr̥to na bhavati /
saṃvutena ca sarvaguṇasya mātrikasya grahaṇam iṣyate /
tena sarvaguṇaḥ pratyāpadyate /
iṣṭy upasaṅkhyānavatī śuddhagaṇā vivr̥tagūḍhasūtrārthā /
vyutpannarūpasiddhir vr̥ttir iyaṃ kāśikā nāma //

iti śrīvāmanakāśikāyāṃ vr̥ttau aṣṭamādhyāyasya turīyaḥ pādaḥ samāptaścāyamadhyāyo granthaśca //


End of the Kāśikāvr̥tti




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL