Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
4
a a iti
Previous
- Next
Click here to show the links to concordance
a a iti
|| PS_8,4.68 ||
_____START JKv_8,4.68:
eko 'tra vivr̥taḥ, aparaḥ saṃvr̥taḥ /
tatra vivr̥tasya saṃvr̥taḥ kriyate /
akāro vivr̥taḥ saṃvr̥to bhavati /
vr̥kṣaḥ /
plakṣaḥ /
iha śāstre kāryārthamakāro vivr̥taḥ pratijñātaḥ, tasya tathābhūtasya eva prayogo mā bhūt iti saṃvr̥tapratyāpattir iyaṃ kriyate /
dīrghaplutayoś ca anena vivr̥tena akāreṇa grahaṇaṃ neṣyate /
tena tayoḥ saṃvr̥to na bhavati /
saṃvutena ca sarvaguṇasya mātrikasya grahaṇam iṣyate /
tena sarvaguṇaḥ pratyāpadyate /
iṣṭy upasaṅkhyānavatī śuddhagaṇā vivr̥tagūḍhasūtrārthā /
vyutpannarūpasiddhir vr̥ttir iyaṃ kāśikā nāma //
iti śrīvāmanakāśikāyāṃ vr̥ttau aṣṭamādhyāyasya turīyaḥ pādaḥ samāptaścāyamadhyāyo granthaśca //
End of the Kāśikāvr̥tti
Previous
- Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL