Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
tisya-punarvasvor naksatra-dvandve bahuvacanasya dvivacanam nityam
Previous
-
Next
Click here to show the links to concordance
ti
ṣ
ya-punarvasvor nak
ṣ
atra-dvandve bahuvacanasya d
vivacana
ṃ
nityam
|| PS_1,2.63 ||
_____START JKv_1,2.63:
chandasi iti nivr̥ttam /
niṣyaḥ ekaḥ, punarvasū dvau, teṣaṃ dvandvo bahv-arthaḥ /
tatra bahuvacane prāpte dvivacanaṃ vidhīyate /
niṣyapunarvasvoḥ nakṣatra-viṣaye dvandve bahuvacana-prasaṅgo nityaṃ dvivacanaṃ bhavati /
uditau tiṣya-punarvasū dr̥śyete /
tiṣya-punarvasvoḥ iti kim ? viśākhānurādhāḥ /
nakṣatre iti kim ? tiṣyaś ca māṇavakaḥ, punarvasū māṇavakau, tiṣya-punarvasavo māṇavakāḥ /
nanu ca prakr̥tam eva nakṣatra-grahaṇaṃ kim-arthaṃ punar ucyate /
paryāyāṇām api yathā syāt /
tiṣya-punarvasū /
puṣya-punarvasū /
siddhya-punarvasū /
dvandve iti kim ? yastiṣyastau punarvasū yeṣāṃ te ime tiṣya-punarvasavaḥ /
unmugdhāḥ tiṣyādaya eva viparyayeṇa dr̥śyamānā bahuvrīhiṇocyante /
tena nakṣatra-samāsa eva ayam /
bahuvacanasya iti kim ? ekavacanasya mā bhūt /
niṣya-punarvasu idam iti /
sarvo dvandvo vibhāṣā ekavad bhavati ity asya+etada eva jñāpakam /
nitya-grahaṇaṃ vikalpa-nivr̥tty-artham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL