Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

tiya-punarvasvor nakatra-dvandve bahuvacanasya dvivacana nityam || PS_1,2.63 ||


_____START JKv_1,2.63:

chandasi iti nivr̥ttam /
niṣyaḥ ekaḥ, punarvasū dvau, teṣaṃ dvandvo bahv-arthaḥ /
tatra bahuvacane prāpte dvivacanaṃ vidhīyate /
niṣyapunarvasvoḥ nakṣatra-viṣaye dvandve bahuvacana-prasaṅgo nityaṃ dvivacanaṃ bhavati /
uditau tiṣya-punarvasū dr̥śyete /
tiṣya-punarvasvoḥ iti kim ? viśākhānurādhāḥ /
nakṣatre iti kim ? tiṣyaś ca māṇavakaḥ, punarvasū māṇavakau, tiṣya-punarvasavo māṇavakāḥ /
nanu ca prakr̥tam eva nakṣatra-grahaṇaṃ kim-arthaṃ punar ucyate /
paryāyāṇām api yathā syāt /
tiṣya-punarvasū /
puṣya-punarvasū /
siddhya-punarvasū /
dvandve iti kim ? yastiṣyastau punarvasū yeṣāṃ te ime tiṣya-punarvasavaḥ /
unmugdhāḥ tiṣyādaya eva viparyayeṇa dr̥śyamānā bahuvrīhiṇocyante /
tena nakṣatra-samāsa eva ayam /
bahuvacanasya iti kim ? ekavacanasya mā bhūt /
niṣya-punarvasu idam iti /
sarvo dvandvo vibhāṣā ekavad bhavati ity asya+etada eva jñāpakam /
nitya-grahaṇaṃ vikalpa-nivr̥tty-artham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL