Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
sasupanam ekasesa eka-vibhaktau
Previous
-
Next
Click here to show the links to concordance
sasūpā
ṇ
ām ekaśe
ṣ
a eka-vibhaktau
|| PS_1,2.64 ||
_____START JKv_1,2.64:
samānaṃ rūpam eṣām iti sarūpāḥ /
sarūpāṇāṃ śabdānaṃ ekavibhaktau parata ekaśeṣo bhavati /
ekaḥ śiṣyate tare nivartante /
vr̥kṣaś ca vr̥kṣaś ca vr̥kṣau /
vr̥kṣaś ca vr̥kṣaś ca Vrkṣaś ca vr̥kṣāḥ /
pratyarthaṃ śabda-niveśān na+ekena anekasya abhidhānam /
tatra aneka-artha-abhidhāne 'neka-śabdatvaṃ prāptaṃ tasmād ekaśeṣaḥ /
sarupāṇām iti kim ? plakṣanyagrodhāḥ /
rūpa-grahaṇaṃ kim ? bhinne 'pyarthe yathā syāt /
akṣāḥ /
pādāḥ /
māṣāḥ /
ekagrahaṇaṃ kim ? dvibahvoḥ śeṣo mā bhūt /
śeṣagrahanaṃ kim ? ādeśo mā bhūt /
ekavibhaktau iti kim ? payaḥ payo jarayati /
brāhmaṇābhyāṃ ca kr̥taṃ brāhmaṇābhyāṃ ca dehi //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL