Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

sasūpāām ekaśea eka-vibhaktau || PS_1,2.64 ||


_____START JKv_1,2.64:

samānaṃ rūpam eṣām iti sarūpāḥ /
sarūpāṇāṃ śabdānaṃ ekavibhaktau parata ekaśeṣo bhavati /
ekaḥ śiṣyate tare nivartante /
vr̥kṣaś ca vr̥kṣaś ca vr̥kṣau /
vr̥kṣaś ca vr̥kṣaś ca Vrkṣaś ca vr̥kṣāḥ /
pratyarthaṃ śabda-niveśān na+ekena anekasya abhidhānam /
tatra aneka-artha-abhidhāne 'neka-śabdatvaṃ prāptaṃ tasmād ekaśeṣaḥ /
sarupāṇām iti kim ? plakṣanyagrodhāḥ /
rūpa-grahaṇaṃ kim ? bhinne 'pyarthe yathā syāt /
akṣāḥ /
pādāḥ /
māṣāḥ /
ekagrahaṇaṃ kim ? dvibahvoḥ śeṣo mā bhūt /
śeṣagrahanaṃ kim ? ādeśo mā bhūt /
ekavibhaktau iti kim ? payaḥ payo jarayati /
brāhmaṇābhyāṃ ca kr̥taṃ brāhmaṇābhyāṃ ca dehi //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL