vatsyaś ca vātsyāyanaś ca vātsyau /
vr̥ddhaḥ iti kim ? gargaś ca gārgyāyaṇaś ca
gargagārgāyaṇau
/
yū nā iti kim ? gārgyaś ca gargaś ca gārgya-gargau
/
tal-lakṣaṇaḥ iti kim ? gārgya-vātsyayanau /
evakāraḥ kim-arthaḥ /
bhāgavittiś ca bhāgavittikaś ca bhāgavitti-bhāgavittikau
/
kutsā sauvīratvaṃ ca bhāgavittikasya aparo viśeṣo
vidyate //