Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
dutu
Previous
-
Next
Click here to show the links to concordance
du
ṭ
ū
|| PS_1,3.7 ||
_____START JKv_1,3.7:
cavarga-ṭavargau pratyayasyādī itsañjau bhavataḥ /
gotre kuñja-ādibhyaś cphaḥ (*4,1.98) - kauñjāyanaḥ /
chasya īya-adeśaṃ vakṣyati /
jas - brāhmaṇāḥ jhasya anta-ādeśaṃ vakṣyati /
śaṇḍika-ādibhyo ñyaḥ (*4,3.92) - śāṇḍikyaḥ /
tavargaḥ, careṣṭaḥ (*3,2.16) - kurucarī, madracarī /
ṭhasya ik-ādeśaṃ vakṣyati /
saptamyāṃ janer ḍaḥ (*3,2.97) -upasarajaḥ, mandurajaḥ /
ḍhasya ey-ādeśaṃ vakṣyati /
annāṇ-ṇaṃ (*4,4.85) - ānnaḥ /
pr̥thagyogakaraṇam asya vidher anityatvajñāpana-artham /
[#53]
tena vittaś cuñcup-caṇapau (*5,2.26) - keśacuñcuḥ, keśacaṇaḥ /
avāt kuṭārac ca (*5,2.30), nate nāsikāyāḥ sañjñāyāṃ ṭiṭañ-nāṭj-bhraṭacaḥ (*5,2.31) - avaṭītaḥ /
ādiḥ ity eva /
karmaṇi ghaṭo 'ṭhac (*5,2.35) - karmaṭhaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL