Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

duū || PS_1,3.7 ||


_____START JKv_1,3.7:

cavarga-ṭavargau pratyayasyādī itsañjau bhavataḥ /
gotre kuñja-ādibhyaś cphaḥ (*4,1.98) - kauñjāyanaḥ /
chasya īya-adeśaṃ vakṣyati /
jas - brāhmaṇāḥ jhasya anta-ādeśaṃ vakṣyati /
śaṇḍika-ādibhyo ñyaḥ (*4,3.92) - śāṇḍikyaḥ /
tavargaḥ, careṣṭaḥ (*3,2.16) - kurucarī, madracarī /
ṭhasya ik-ādeśaṃ vakṣyati /
saptamyāṃ janer ḍaḥ (*3,2.97) -upasarajaḥ, mandurajaḥ /
ḍhasya ey-ādeśaṃ vakṣyati /
annāṇ-ṇaṃ (*4,4.85) - ānnaḥ /
pr̥thagyogakaraṇam asya vidher anityatvajñāpana-artham /

[#53]

tena vittaś cuñcup-caṇapau (*5,2.26) - keśacuñcuḥ, keśacaṇaḥ /
avāt kuṭārac ca (*5,2.30), nate nāsikāyāḥ sañjñāyāṃ ṭiṭañ-nāṭj-bhraṭacaḥ (*5,2.31) - avaṭītaḥ /
ādiḥ ity eva /
karmaṇi ghaṭo 'ṭhac (*5,2.35) - karmaṭhaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL