Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
yatha-sankhyam anudesah samanam
Previous
-
Next
Click here to show the links to concordance
yathā-sa
ṅ
khyam anudeśa
ḥ
samānām
|| PS_1,3.10 ||
_____START JKv_1,3.10:
saṅkhyā-śabdena kramo lakṣyate /
yathā-saṅkhyaṃ yathā-kramam anudeśo bhavati /
anudiśyate iti anudeśaḥ /
paścād uccāryate ity arthaḥ /
samānāṃ samasaṅkhyānaṃ samaparipahitānām uddeśinām anudeśināṃ ca yathā-kramamauddeśibhir anudeśinaḥ sambadhyante /
tūdī-śalātura-varmatī-kūcavārāḍ ḍhak-chaṇ-ḍhañ-yakḥ (*4,3.94) /
prathamāt prathamaḥ, dvitīyād dvitīyaḥ ity ādi /
taudeyaḥ /
śālāturīyaḥ /
vārmateyaḥ /
kaucavāryaḥ /
samānām iti kim ? lakṣaṇa-ittham-bhūta-ākhyāna-bhāga. vīpsāsu prati-pary-anavaḥ (*1,4.90) /
lakṣaṇādayaś catvāro 'rthāḥ, pratyādayas trayaḥ, sarveṣaṃ sarvatra karmapravacanīya-sañjñā bhavati /
iha kasmān na bhavati veśo-yaśa-āder bhagād yal (*4,4.131) kha ca (*4,4.132) iti ? svaritena liṅgena yathā-saṅkhyam /
yatra eṣyate, tatra svaritatvaṃ na pratijñāyate /
svaritena adhikāraḥ (*1,3.11) iti svarita-grhaṇaṃ pūrveṇa api sambadhyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL