Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

bhāva-karmao || PS_1,3.13 ||


_____START JKv_1,3.13:

laḥ karmaṇi ca bhāve ca akarmakebhyaḥ (*3,4.69) iti bhāva-karmaṇor vihitasya lasya tib-ādayaḥ sāmānyena vakṣyante /
tatra-idam ucyate, bhāve karmaṇi ca ātmanepadaṃ bhavati /
bhāve - glāyte bhavatā, supyate bhavatā, āsyate bhavatā /
karmaṇi - kriyate kaṭaḥ, hriyate bhāraḥ /
karmakartari, lūyate kedāraḥ svayam eva iti, parasmaipadaṃ na bhavati /
tasya vidhāne dvitīyaṃ kartr̥-grahaṇam anuvartate /
tena kartiva yaḥ kartā tatra prasmaipadaṃ bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL