Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
bhava-karmanoh
Previous
-
Next
Click here to show the links to concordance
bhāva-karma
ṇ
o
ḥ
|| PS_1,3.13 ||
_____START JKv_1,3.13:
laḥ karmaṇi ca bhāve ca akarmakebhyaḥ (*3,4.69) iti bhāva-karmaṇor vihitasya lasya tib-ādayaḥ sāmānyena vakṣyante /
tatra-idam ucyate, bhāve karmaṇi ca ātmanepadaṃ bhavati /
bhāve - glāyte bhavatā, supyate bhavatā, āsyate bhavatā /
karmaṇi - kriyate kaṭaḥ, hriyate bhāraḥ /
karmakartari, lūyate kedāraḥ svayam eva iti, parasmaipadaṃ na bhavati /
tasya vidhāne dvitīyaṃ kartr̥-grahaṇam anuvartate /
tena kartiva yaḥ kartā tatra prasmaipadaṃ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL