Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
ner visah
Previous
-
Next
Click here to show the links to concordance
ner viśa
ḥ
|| PS_1,3.17 ||
_____START JKv_1,3.17:
śaṣāt kartari parsmaipadam (*1,3.78) iti prasmaipade prāpte ni-pūrvād viśa ātmanepadaṃ vidhīyate /
neḥ parasmād viśa ātmanepadaṃ bhavati /
niviśate /
niviśante /
neḥ iti kim ? praviśati /
ya-dāgamās tad-grahaṇena gr̥hyante tena aṭā na asti vyavadhānam /
nyaviśata /
ner upasargasya grahaṇam, arthavad-grahane na anarthakasya grahaṇam iti /
tasmād iha na bhavati, madhuni viśānti bhramarāḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL