Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

krīo 'nu-sa-paribhyaś ca || PS_1,3.21 ||


_____START JKv_1,3.21:

krīḍr̥ vihāre, etasmād anu sam pari ity evaṃ pūrvād āṅ-pūrvāc ca-ātmanepadaṃ bhavati /
anukrīḍate /
saṅkrīḍate /
parikrīḍate /
āṅaḥ khalvapi, ākrīḍate /
samā sāhacaryād anvādir upasargo gr̥hyate, tena+iha karmapravacanīya-prayoge na bhavati, māṇavaka-manu krīḍati /
samo 'kūjane iti vaktavyam /
saṅkrīḍanti śakaṭāni /
āgameḥ kṣamāyām ātmanepadaṃ vaktavyam /
kṣamā upekṣā, kālaharaṇam iti yāvat /
āgamayasva tāvanmāṇavakam /
śikṣerjijñāsāyām /
vidyāsu śikṣate /
āśiṣi nāthaḥ /
sarpiṣo nāthate /
madhuno nāthate /
āśiṣi iti kim ? māṇavakamanunāthati /
haratergatatācchīlye /
paitr̥kamaśvā anuharante /
mātr̥kaṃ gāvo 'nuharante /
gatatācchīlye iti kim ? māturanuharati /
kiraterharṣajīvikākulāyakaraṇeṣv iti vaktavyam /
apaskirate vr̥ṣabho hr̥ṣṭaḥ /
jīvikāyām - apaskirate kukkuṭo bhakṣārthī /
kulāyakaraṇe -- apaskirate śvā āśrayārthī /
harṣādiṣu iti kim ? apakirati kusumam /
āṅi nupracchyor upasaṅkhyānam /
ānute sr̥gālaḥ /
āpr̥cchate gurum /
śapa upalambhana iti vaktavyam /
vācā śarīra-sparśanam upalambhanam /
devadattāya śapate /
yajñadattāya śapate /
upalambhane iti kim ? śapati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#57]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL