Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
krido 'nu-sam-paribhyas ca
Previous
-
Next
Click here to show the links to concordance
krī
ḍ
o 'nu-sa
ṃ
-paribhyaś ca
|| PS_1,3.21 ||
_____START JKv_1,3.21:
krīḍr̥ vihāre, etasmād anu sam pari ity evaṃ pūrvād āṅ-pūrvāc ca-ātmanepadaṃ bhavati /
anukrīḍate /
saṅkrīḍate /
parikrīḍate /
āṅaḥ khalvapi, ākrīḍate /
samā sāhacaryād anvādir upasargo gr̥hyate, tena+iha karmapravacanīya-prayoge na bhavati, māṇavaka-manu krīḍati /
samo 'kūjane iti vaktavyam /
saṅkrīḍanti śakaṭāni /
āgameḥ kṣamāyām ātmanepadaṃ vaktavyam /
kṣamā upekṣā, kālaharaṇam iti yāvat /
āgamayasva tāvanmāṇavakam /
śikṣerjijñāsāyām /
vidyāsu śikṣate /
āśiṣi nāthaḥ /
sarpiṣo nāthate /
madhuno nāthate /
āśiṣi iti kim ? māṇavakamanunāthati /
haratergatatācchīlye /
paitr̥kamaśvā anuharante /
mātr̥kaṃ gāvo 'nuharante /
gatatācchīlye iti kim ? māturanuharati /
kiraterharṣajīvikākulāyakaraṇeṣv iti vaktavyam /
apaskirate vr̥ṣabho hr̥ṣṭaḥ /
jīvikāyām - apaskirate kukkuṭo bhakṣārthī /
kulāyakaraṇe -- apaskirate śvā āśrayārthī /
harṣādiṣu iti kim ? apakirati kusumam /
āṅi nupracchyor upasaṅkhyānam /
ānute sr̥gālaḥ /
āpr̥cchate gurum /
śapa upalambhana iti vaktavyam /
vācā śarīra-sparśanam upalambhanam /
devadattāya śapate /
yajñadattāya śapate /
upalambhane iti kim ? śapati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#57]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL