Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
udo 'nurdhva-karmani
Previous
-
Next
Click here to show the links to concordance
udo 'nūrdhva-karma
ṇ
i
|| PS_1,3.24 ||
_____START JKv_1,3.24:
utpūrvāt tiṣṭhater anūrdhva-karmaṇi vartamānād ātmanepadaṃ bhavati /
karmaśabdaḥ kriyāvācī /
anūrdhvatāviśiṣṭakriyāvacanāt tiṣṭhater ātmanepadaṃ bhavati /
gehe utiṣṭhate /
kuṭumbe uttiṣṭhate /
tad-arthaṃ yatate ity arthaḥ /
uda īhāyām iti vaktavyam /
iha mā bhūt, asmād grāmāt śatam uttiṣṭhati /
śatam utpadyate ity arthaḥ /
īhagrahaṇam anūrdhva-karmaṇa eva viśeṣanaṃ, na apavādaḥ /
anūrdhva-karmaṇi iti kim ? āsanād uttiṣṭhati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL