Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
upan mantra-karane
Previous
-
Next
Click here to show the links to concordance
upān mantra-kara
ṇ
e
|| PS_1,3.25 ||
_____START JKv_1,3.25:
upapūrvāt tiṣthater mantrakaraṇe 'rthe vartamānād ātmanepadaṃ bhavati /
aindryā gārhapatyam upatiṣṭhate /
āgneyyā ānīghram upatiṣṭhate /
mantrakaraṇe iti kim ? bhartāram upatiṣṭhati yauvanena /
upād devapūjāsaṅgatakaraṇamitrakaraṇapathiṣviti vācyam /
devapūjāyām --ādityam upatiṣṭhate /
saṅgatakaraṇe -- rathikān upatiṣṭhate /
mitrakaraṇe -- mahāmātrān upatiṣṭhate /
mitrakaraṇasaṅgatakaraṇayoḥ ko viśeṣaḥ ? saṅgatakaraṇam upaśleṣaḥ /
tad-yathā, gaṅgā yamunām upatiṣthate /
mitrakaraṇaṃ tu vināpy upaśleṣeṇa maitrīsam Bandhaḥ /
pathi - ayaṃ panthāḥ strughnam upatiṣṭhate /
[#58]
vā lipsāyāmiti vaktavyam /
bhikṣuko brāhmaṇa-kulam upatiṣthate, upatiṣṭhati iti vā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL