Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
ud-vibhyam tapah
Previous
-
Next
Click here to show the links to concordance
ud-vibhyā
ṃ
tapa
ḥ
|| PS_1,3.27 ||
_____START JKv_1,3.27:
akarmakāt iti vartate /
ut vi ity evaṃ pūrvāt tapater akarmaka-triyāvacanād ātmanepadaṃ bhavati /
uttapate /
vitapate /
dīpyate ity arthaḥ /
akarmakāt ity eva /
uttapati suvarṇaṃ suvarṇa-kāraḥ /
vitapati pr̥thvīṃ savitā /
svāṅgakarmakāc ca+iti vaktavyam /
uttapate pāṇim, uttapate pr̥ṣṭham /
vitapate pāṇim, vitapate pr̥ṣṭham /
svāṅgaṃ ca+iha na pāribhāṣikaṃ gr̥hyate adravaṃ mūrtimat svāṅgam iti /
kiṃ tarhi ? svam aṅgaṃ svāṅgam /
tena+iha na bhavati, devadatto yajñadattasya pr̥ṣṭham uttapati iti /
udvibhyām iti kim ? niṣṭapati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL