Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

āo yama-hana || PS_1,3.28 ||


_____START JKv_1,3.28:

akarmakāt iti vartate /
yama uparame, hana hiṃsāgatyoḥ iti parasmaipadinau /
tābhyām akarmaka-kriyāvacanābhyām āṅpūrvābhyām ātmanepadaṃ bhavati /
āyacchate, āyacchete āyacchante /
hanaḥ khalv api -- āhate, āghnāte, āghnate /
akarmakāt ity eva /
āyacchati kūpād rajjum /
āhanti vr̥ṣalaṃ pādena /
svāṅgakarmakāc ca+iti vaktavyam /
āyacchate pāṇim /
āhate śiraḥ /
svāṅgaṃ ca+iha na pāribhāṣikam gr̥hyate /
kiṃ tarhi ? svam aṅgaṃ svāṅgam /
tena+iha na bhavati , āhanti śiraḥ parakīyam iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL