Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
ano yama-hanah
Previous
-
Next
Click here to show the links to concordance
ā
ṅ
o yama-hana
ḥ
|| PS_1,3.28 ||
_____START JKv_1,3.28:
akarmakāt iti vartate /
yama uparame, hana hiṃsāgatyoḥ iti parasmaipadinau /
tābhyām akarmaka-kriyāvacanābhyām āṅpūrvābhyām ātmanepadaṃ bhavati /
āyacchate, āyacchete āyacchante /
hanaḥ khalv api -- āhate, āghnāte, āghnate /
akarmakāt ity eva /
āyacchati kūpād rajjum /
āhanti vr̥ṣalaṃ pādena /
svāṅgakarmakāc ca+iti vaktavyam /
āyacchate pāṇim /
āhate śiraḥ /
svāṅgaṃ ca+iha na pāribhāṣikam gr̥hyate /
kiṃ tarhi ? svam aṅgaṃ svāṅgam /
tena+iha na bhavati , āhanti śiraḥ parakīyam iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL