Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
samo gamy-rrcchi-pracchi-svaraty arti-sru-vidighyah
Previous
-
Next
Click here to show the links to concordance
samo gamy-r
̥
cchi-pracchi-svaraty arti-śru-vidighya
ḥ
|| PS_1,3.29 ||
_____START JKv_1,3.29:
akarmakāt iti vartate /
śeṣāt kartari parasmaipadam (*1,3.78) iti prāpte sampūrvebhyo gami r̥cchi pracchi svarati arti śru vidi ity etebhyo 'karmakebhyo dhātubhya ātmanepadaṃ bhavati /
saṅgacchate /
amr̥ddhate /
saṃpr̥cchate /
saṃsvarati /
saṅkalpā asya samaranta /
[#59]
arter luṅi cleḥ sar-ti-śāsty-artibhyaśca (*3,1.56) /
ity aṅ-ādeśaḥ /
tatra prasmaipadeśu ity etan nāśrīyate /
bahulaṃ chandasy amāṅyoge 'pi (*6,4.75) ity āṭ pratiṣadhyate /
r̥dr̥śo 'ṅi guṇaḥ (*7,4.16) iti guṇaḥ -- samaranata /
saṃśr̥ṇute /
saṃvitte /
r̥ccheran ādeśasya grahaṇam, samr̥cchiṣyate /
arty-ādeśasya tv arti ity eva siddham ātmanepadam /
artirubhayatra paṭhyate, r̥ gati-prāpaṇayoḥ iti bhvādau, r̥ sr̥ gatau iti juhoty-ādau /
viśeṣābhāvād dvayor api grahaṇam /
viderjñāna-arthasya grahanam, parasmaipadibhir gamādibhiḥ sāhacaryāt, na lābha-arthasya svaritettvādubhyatobhāṣasya /
dr̥śeśca+iti vaktavyam /
saṃpaśyate /
akarmakāt ity eva /
grāmaṃ saṃpasyati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL