Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
ni-sam-upa-vibhyo hvah
Previous
-
Next
Click here to show the links to concordance
ni-sam-upa-vibhyo hva
ḥ
|| PS_1,3.30 ||
_____START JKv_1,3.30:
akarmakāt iti nivr̥ttam /
ataḥ paraṃ sāmānyena ātmanepada-vidhānaṃ pratipattavyam /
ni sam upa vi ity evaṃ pūrvāt hvayater dhātor ātnamepadaṃ bhavati /
nihvayate /
saṃhvayate upahvayate /
vihvayate /
akartr-abhiprāya-artho 'yam-ārambhaḥ /
anyatra hi ñittvāt siddham eva-ātmanepadam /
upasargādasyatyūhyor vā vacanam /
nirasyati, nirasyate /
samūhati, samūhate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL