Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
gandhana-avaksepana-sevana-sahasikya-pratithatna-prakathana-upayogesu krrñah
Previous
-
Next
Click here to show the links to concordance
gandhana-avak
ṣ
epa
ṇ
a-sevana-sāhasikya-pratithatna-prakathana-upayoge
ṣ
u kr
̥
ña
ḥ
|| PS_1,3.32 ||
_____START JKv_1,3.32:
kartr-abhiprāye kriyāphale siddham eva-ātmanepadam /
akartr-abhipraya-artho 'yamārambhaḥ /
gandhana-ādiṣv artheṣu vartamānat karoter ātmanepadaṃ bhavati /
gandhanam pakāra-prayuktaṃ hiṃsātmakaṃ sūcanam /
tathā hi, basta gandha ardane, arda hiṃsāyām iti cur-ādau pathyate /
avakṣepaṇam bhartsanam /
sevanam anuvr̥ttiḥ /
sāhasikyaṃ sāhasikaṃ karma /
pratiyatnaḥ sato guṇa-antarādhānam /
prakathanaṃ prakarṣeṇa kathanam /
upayogo dharmādi prayojano viniyogaḥ /
gandhane tāvat -- utkurute /
udākurute /
sūcayati ity arthaḥ /
avakṣepaṇe -- śyeno vartikām udākurute /
bhartsayati ity arthaḥ sevate -- gaṇakānupakurute /
mahāmātrānupakurute /
sevate ity arthaḥ /
sāhāsikye -- paradārān prakurute /
[#60]
teṣu sahasā pravartate ity arthaḥ /
pratiyatne -- edho dakasya+upaskurute /
kāṇḍaṃ guḍasya+upaskurute /
tasya sato guṇantarādhānaṃ karoti ity arthaḥ /
ṣaṣṭhīsuṭau karoteḥ pratiyatna eva vidhīyete /
prakathane -- gāthāḥ prakurute /
janāpavādān prakurute /
prakarṣeṇa kathayati ity arthaḥ /
upayoge -- śatam prakurute /
sahasraṃ prakurute /
dharma-arthaṃ śataṃ viniyuṅkte ity arthaḥ /
eteṣu iti kim ? kaṭaṃ karoti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL