Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

sammānana-utsañjana-ācāryakaraa-jñāna-bhr̥ti-vigaana-vyayeu niya || PS_1,3.36 ||


_____START JKv_1,3.36:

ṇīñ prāpaṇe /
asmāt kartr-abhiprāye kriyāphale siddham eva-ātmanepadam /
akartr-abhiprayārtho 'yam ārambhaḥ /
ṇīñ prāpṇe ity etasmāt dhātor ātmanepadaṃ bhavati sammānana-ādiṣu viśeṣaṇeṣu satsu /
sammānanaṃ pūjanam -- nayate cārvī lokāyate /
cārvī buddhiḥ, tat-sambandhād acārye 'pi cārvī /
sa lokāyate śāstre pada-arthān nayate, upapattibhiḥ sthirīkr̥tya śiṣyebhyaḥ prāpayati /
te yuktibhiḥ sthāpyamānāḥ sammānitāḥ pūjitā bhavanti /
utsañjanam utkṣepaṇam -- māṇavakam udānayate /
utkṣipati ity arthaḥ /
ācārya-karaṇam ācāryakriyā -- māṇavakam īdr̥śena vidhinā ātma-samīpaṃ prāpyati yathā sa upanetā svayam ācāryaḥ sampadyate /
māṇavakam upanayate /
ātmānam ācāryīkurvan māṇavakam ātma-samīpaṃ prāpayati ity arthaḥ /
jñānaṃ prameya-niścayaḥ -- nayate carvī lokayate /
tatra prameyaṃ niścinoti ity arthaḥ /
bhr̥tirvetanam -- karmakarānupanayate /
bhr̥tidānena samīpaṃ karoti ity arthaḥ /
vigaṇanam r̥ṇāder niryātanam -- madrāḥ karam vinayante /
niryātayanti ity arthaḥ /
vyayo dharma-ādiṣu viniyogaḥ /
śataṃ vinayate /
sahasraṃ vinayate /
dharma-ādy-arthaṃ śatam viniyuṅkte ity arthaḥ /
eteṣu iti kim ? ajāṃ nayati grāmam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#61]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL