Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
pra-upabhyam samarthabhyam
Previous
-
Next
Click here to show the links to concordance
pra-upābhyā
ṃ
samarthābhyām
|| PS_1,3.42 ||
_____START JKv_1,3.42:
pra up ity etābhyāṃ parasmāt kramater ātmanepadaṃ bhavati, tau cet propau samarthau tulya-arthau bhavataḥ /
kva cānayos tulya-arthatā ? ādikarmaṇi /
prakramate bhoktum /
upakramate bhoktum /
samarthābhyām iti kim ? pūrvedhyuḥ prakrāmati /
gacchati ity arthaḥ /
aparedhyur upakrāmati /
āgacchati ity arthaḥ /
atha upaparābhyām (*1,3.39) ity anena ātmanepadam atra karmān na bhāti ? vr̥ttyādi-grahaṇam tatra anuvartate /
tato 'nyatra+idaṃ pratyudāharaṇam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL