Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

bhāsana-upasambhāā-jñāna-yatna-vimaty-upamantraeu vada || PS_1,3.47 ||


_____START JKv_1,3.47:
śeṣāt kartari parasmaipade prāpte bhāsana-ādiśu viśeṣaṇeṣu satsu vadater ātmanepadaṃ bhavati /
bhāsanaṃ dīptiḥ -- vadate cārvī lokāyate /
bhāsamāno dīpyamānas tatra padārthān vyaktīkaroti ity arthaḥ /
upasambhāṣā upasāntvanam - karmakarānupavadate /

[#63]

upasāntvayati ity arthaḥ /
jñānaṃ samyagavabodhaḥ -- vadate cārvī lokāyate /
jānāti vaditum ity arthaḥ /
yatna utsāhaḥ -- kṣetre vadate /
gehe vadate /
tad-viṣayam utsāham āviṣkaroti ity arthaḥ /
vimatirnānāmatiḥ - kṣetre vivadante /
gehe vivadante /
vimatipatitā vicitraṃ bhāṣante ity arthaḥ /
upamantraṇaṃ rahasyupacchandanam - kulabhāryām upavadate /
paradārān upavadate /
upacchandayti ity arthaḥ /
eteṣu iti kim ? yat kiñcid vadati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL