Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
bhasana-upasambhasa-jñana-yatna-vimaty-upamantranesu vadah
Previous
-
Next
Click here to show the links to concordance
bhāsana-upasambhā
ṣ
ā-jñāna-yatna-vimaty-upamantra
ṇ
e
ṣ
u vada
ḥ
|| PS_1,3.47 ||
_____START JKv_1,3.47:
śeṣāt kartari parasmaipade prāpte bhāsana-ādiśu viśeṣaṇeṣu satsu vadater ātmanepadaṃ bhavati /
bhāsanaṃ dīptiḥ -- vadate cārvī lokāyate /
bhāsamāno dīpyamānas tatra padārthān vyaktīkaroti ity arthaḥ /
upasambhāṣā upasāntvanam - karmakarānupavadate /
[#63]
upasāntvayati ity arthaḥ /
jñānaṃ samyagavabodhaḥ -- vadate cārvī lokāyate /
jānāti vaditum ity arthaḥ /
yatna utsāhaḥ -- kṣetre vadate /
gehe vadate /
tad-viṣayam utsāham āviṣkaroti ity arthaḥ /
vimatirnānāmatiḥ - kṣetre vivadante /
gehe vivadante /
vimatipatitā vicitraṃ bhāṣante ity arthaḥ /
upamantraṇaṃ rahasyupacchandanam - kulabhāryām upavadate /
paradārān upavadate /
upacchandayti ity arthaḥ /
eteṣu iti kim ? yat kiñcid vadati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL