Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
vyaktavacam samuccarane
Previous
-
Next
Click here to show the links to concordance
vyaktavācā
ṃ
samuccāra
ṇ
e
|| PS_1,3.48 ||
_____START JKv_1,3.48:
vadaḥ iti vartate /
vyaktavācāṃ samuccāraṇaṃ sahoccāraṇam /
tatra vartamānād vadater ātmanepadaṃ bhavati /
nanu vada vyaktāyāṃ vāci ity eva paṭhyate, tatra kiṃ vyaktavācām iti viśeṣaṇena ? prasiddhy-upasaṃgraha-artham etat /
vyaktavācaḥ iti hi manuṣyāḥ prasiddhāḥ /
teṣāṃ samuccāraṇe yathā syāt /
saṃpravadante brāhmaṇāḥ /
saṃpravadante kṣatriyāḥ /
vyaktavācām iti kim ? saṃpravadanti kukkuṭāḥ /
samuccāraṇe iti kim ? brāhmaṇo vadati /
kṣatriyo vadati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL