Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

vyaktavācā samuccārae || PS_1,3.48 ||


_____START JKv_1,3.48:

vadaḥ iti vartate /
vyaktavācāṃ samuccāraṇaṃ sahoccāraṇam /
tatra vartamānād vadater ātmanepadaṃ bhavati /
nanu vada vyaktāyāṃ vāci ity eva paṭhyate, tatra kiṃ vyaktavācām iti viśeṣaṇena ? prasiddhy-upasaṃgraha-artham etat /
vyaktavācaḥ iti hi manuṣyāḥ prasiddhāḥ /
teṣāṃ samuccāraṇe yathā syāt /
saṃpravadante brāhmaṇāḥ /
saṃpravadante kṣatriyāḥ /
vyaktavācām iti kim ? saṃpravadanti kukkuṭāḥ /
samuccāraṇe iti kim ? brāhmaṇo vadati /
kṣatriyo vadati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL