Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
3
jña-sru-smrr-drrsam sanah
Previous
-
Next
Click here to show the links to concordance
jñā-śru-smr
̥
-dr
̥
śā
ṃ
sana
ḥ
|| PS_1,3.57 ||
_____START JKv_1,3.57:
jñā śru samr̥ dr̥ś ity eteṣāṃ sannantānām ātmanepdaṃ bhavati /
tatra jānāteḥ apahnave jñaḥ (*1,3.44) iti tribhiḥ sūtrair ātmanepadaṃ vihitam, śru-dr̥śor api samo gamyr̥cchi (*1,3.29) ity atra vihitam /
tasmin viṣaye pūrvavat sanaḥ (*1,3.62) ity eva siddham ātmanepadam /
tato 'nyatra anena vidhīyate /
smarate punar aprāpta eva vidhānam /
dharmaṃ jijñāsate /
guruṃ śuśrūṣate /
naṣṭaṃ susmūrṣate /
nr̥paṃ didr̥kṣate /
sanaḥ iti kim ? jānāti, śr̥ṇoti, smarati, paṣyati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL